पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्रससिद्धाते- | यावटुब्रह्माखिलं विश्वं तावत् तिष्ठति तिष्यति ॥ ४५ ॥ शतायुः पुरुषः सर्वः स्वयाऽहोरात्रसंख्यया ग्रहर्च्चदेवदैत्यादि प्रतिकरूपं चराचरम् ॥ ६॥ कृताद्विवेदैर्दिव्याब्दै शतमै ४७४०० सृज्यते मया । ज्यापिण्ड मध्ये परिधिक्रमेण लवणार्यव. ॥ ४७ ॥ मेखलायस्थितस्तस्या देवासुरविभागकृत् । योजनानां शतं त्रिंशद्युतं तस्यापि विस्तरः ॥ ४८ ॥ तन्मध्ये तुल्यभागे तु वर्णप्राकारतोरणा | चतस्त्र एताः पूर्वाद्या नगर्यो देवनिर्मिता ॥ ४६॥ यमकोटिच लङ्का व रोमकं सिद्धपुर्यपि | उपरिष्टाजत्यासां भचक्रं ग्रहसयुतम् ॥ ५० ॥ विशेषाट् वियुवत्यर्क तन्नाम्ना विपुयप्रभा | पुष्करीपमध्यस्थे महापुष्करभूरुहें ॥ ५१ ॥ तिष्ठता सिद्दपुर्य तु ग्रहाः संस्थापिता मया । कल्पादौ सृष्टिकाले तदुपर्येष तदादिषु ॥ ५५ ॥ मध्योदयाईराज्यस्त काले वारः प्रजायते । तदा पश्चान्मुखं सर्व ग्रहनक्षत्रतारकाः ॥ १३ ॥ सृज्यन्ते खाभ्रभूपदिकासुभि. २१६०० (१) सामनोवैः । ग्रहन चनतारार्या समोद्गमनकारयात् ॥ ५४ ॥ (१) सृजरतेमामभूरादे०१/२० ६ |