पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथमोऽध्यायः । क्वचिदेतैर्वसन्ताया यजमानेच्छया पुनः । संपरोदन्विताद्यास्तु ( १ ) वत्सराः प्रभवादयः ॥ ३८ ॥ प्रमाथी प्रथमं वर्षं सौर कल्पस्य सर्वदा । दिव्यैरहो भिर्वा वर्पज्ञानं पुरोक्तपत् ॥ ३७॥ दिव्याब्दानां सहस्त्राणि द्वादशैव चतुर्युगम् । युगख दशमी भागद्यतुसिव्येक सद्भुणः ॥ ३८ ॥ क्रमात् कृतयुगादीनां पठः सन्धयः खकाः । युगेषु तत्र ( २ ) वर्तन्ते गतागतयुगस्थिती ॥ ३८ ॥ रातादीनां व्यवस्थेयं धर्मपादव्यवस्थया । सन्ध्यासन्ध्यांशसहितं विज्ञेयं राञ्चतुर्युगम् ॥ १० ॥ चतुर्युगाणां सैका स्यात् सप्ततिर्मनुसन्चरः | कृताब्द संख्या तस्यान्ते संविधानी जलग्लयः ॥ ४१ ॥ मन्वन्तरव्यवस्थेयं प्राज्ञापत्यसुदाहृतम् । कल्पे ससन्धयो ज्ञेया मनवस्ते चतुर्दश ॥ १२ ॥ कृतप्रमाण. कल्पादौ सन्धिः पञ्चदशः स्मृतः । इत्यं युग सहस्त्रेण भूततारादिमानकः ॥ ४३ ॥ संहारकारकः कल्पः कथितस्तव नारद । सहवयुग पर्यन्तमहर्यमाणो विदुः ॥ ४४ ॥ रात्रिं युगसहस्वान्तां तेऽहोरात्रविदो जनाः । (१) सरसेदान्विदायास्तु-पा० १०२२० । (२) युगपत् तत्र - पा०श्वु । ५