पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मसिद्धान्ते- सुरासुराणामन्योन्यमहाराव विपर्ययात् ॥ २६ ॥ दिवारा चिप्रमाणं च भानोर्भगणपूरणात् । विकलानां कला पथ्या तत्पथ्या भाग उच्यते ॥ २७ ॥ तत् त्रिंशता भवेद्रागिर्भगणो द्वादशैव ते । तुलादिपडशीत्यंशैः पडशीतिमुखं दिनम् ॥ २८ ॥ चतुष्टयमेव स्याष्ट्र हिखभावेषु राशिपु । पड्ड्वंशे धनुषो भागे द्वाविंशे निर्मिपस्य च ॥ २८ ॥ ४ 1 मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे । ० तत शेषाणि कन्यायां यान्यहानि तु पोडम् ॥ ३० ॥ ऋतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम् । यत्र क्षेत्रे भवेत्तस्य षडशीतिमुखं ( १ ) दिनम् ॥ ३१ ॥ पडणीतिमुखं नाम तस्य क्षेत्रस्य कौर्त्यते 1 सौम्ययाम्यायने यत् स्यात् क्षेत्रं तध्ययनाभिधम् ॥ ३५ ॥ चिये मध्यदेमा (२) दुरिष्टवाकर. (३)। तुला मेपायने यान्ति ग्रहा यद्विषुवच तत् ॥ ३३ ॥ घर स्थिर द्विस्वभावफलैस्ते च मृगाइयः | गिशिरा दिगुणैर्टहै: पुनञ्च शिशिरादयः ॥ ३४ ॥ स्थिरं विष्णुपदं चेति तन्नाम स्थिरभं स्मृतम् | मेयचैत्रादिमासास्तु मध्वाद्या इति कीर्तिताः ॥ ३५ ॥ A (१) भवेत् षडशीति मुख-पा० १० · ( 2 ) मध्यराजा-पा० १५० (३) विवस्वतः -पा० i 50 i)