पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावद्वियोगतचन्द्रो मोध्याय यावतैतिरवि पुनः । - स्यात् तावानैन्दवो मींसलियोनां चिंगता च सः ॥ १७॥ तत्पूर्वोत्तरपक्षौ तु स्वतः सिद्धौ सितासितौ । ऊत्तिकादिद्दन्दगतात् पूर्णेन्दोः कार्त्तिकादयः ॥ १८ ॥ निर्धा मासा उपान्त्यान्त्यप्रथमास्तु (१) यो इन हि | पितरश्चन्द्रबिम्बस्था अग्निध्वात्तादयो रविम् ॥ १८ ॥ उदितं कृष्णपक्षार्धे पश्यन्त्यन्यत्र चाम्तगम् | अहोरात्रं तत् पितॄणां चान्द्रो मासः प्रकीर्त्यते ॥ २० ॥ मासपक्षावसाने तु तद्दिवारात्रिमध्यमौ । संक्रान्त्यां सौरमासस्तु मासयमृतुर्भवेत् ॥ २१ ॥ वर्षं पड़तषो दिव्य महोरात्रं च तन्मुने । कपित्याकारभूगोलमध्यगो मेरुपर्वतः ॥ २५ ॥ 'नानारत्नचयो हैम उभयत्र विनिर्गतः तस्योपरिटान्मन्विन्द्रामरास्तस्मान्महर्पयः ॥ ५३॥ श्रवस्तादसुरास्त महावलपराक्रमाः । ग्रहो मेपायने प्रीयत्संचरन्नुदगुत्तरम् ॥ २४ ॥ पूरयेत् मागहर्मध्यं देवानातुभिखिभि ( २ ) | थाम्यायनायै विगृहैरहः पश्चार्धमेव सः ॥ ५५ ॥ तथा तुला दैत्यानामपि सौम्यायनादिभिः । 1 (१) उपान्त्यायमस्तु पा ११० । ( 2 ) राशिभत्रिभि:- ०३ 3 ३