पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रह्मसिद्धान्ते- शब्दशास्त्रं थोत्रयुग्मं निरुक्तं घ्राणमेव च । शिक्षाशास्त्र ज्योतिष तु नयनं पृष्ठ मेव च ॥ ७ ॥ एतैरहेरसावड़ी राजते वेदविग्रहः । प्रधानमङ्ग में वेदमङ्गे ध्वेष्वेव पट्सु च ॥ ८ ॥ एतच्च मत्तः शीतांगो पुलस्त्याच्च विवखतः । रोमकाच वसिष्ठाञ्च गर्गादपि वृहस्पतेः ॥ ८॥ अष्टधा निर्गत शास्त्र स्वयं परमदुर्लभम् | एतेऽपि कालाघीनानि ज्ञानानि विदुरीश्वराः ॥ १० ॥ गतागतं चिरं कार्यं कालस्तत्प्रभवात्यये (?) । हेतुः कारणकालोऽसौ सर्वाधारस्रिविक्रमः ॥ ११ ॥ तत्कार्यं कालकलनं वक्ष्यते नारदोऽधुना | अष्टादश निमेषास्तु काष्ठा त्रिंशत् तु ताः कला ॥ १२ तासा विंशत् चणस्तेऽपि षट् नाडीति प्रशखते । यदा सुर्वक्षराणां तु दशकं प्राण उच्यते ॥ १३ ॥ पभिः प्राणैर्विनाडी तु तत्पथ्या घटिका तथा । श्वासः प्राणस्तु सर्वेषां तदायुस्तेन निर्दिशेत् ॥ १४ ॥ नाडोषट्या ह्यहोरावं (१) मासस्तत्रिंशता भवेत् । • मानमार्चमिति प्रोक्तं सावनाद्य मथोच्यते ॥ १५ ॥ उदयादुदयं भानोर्भुदिनं मृत्यु ( २ ) लोकजम् | स्यात् तेनादयो मासस्तथाऽयं सावनश्च हि ॥ १६ ॥ (2) मर्च प० । (१) दिवारा-पा २