पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमसिद्धान्ते । दक्षिणां च हिरण्यं च वस्त्रभूषणपूर्वकम् ॥ ८२ ॥ अभिवाद्य नमस्कृत्य sssss(१) । ज्ञात्वेदं सुनधः सर्वे सोमालय मनोरघम् ॥ ८३ ॥ प्रतिपद्यम्युरित्यन्यं ज्ञानं पप्रच्छुरादरात् । स तेभ्य प्रददात् प्रीत. सम्यक् ज्ञानमनिन्दितम् ॥८४ ॥ तदेव देवस्ता वेदचक्षुः परं शुभम् । अध्येतव्यं सदा विप्रैरुत्तमैदवादिभिः ॥ ८५ ॥ इति थी सोमसिद्धान्ते चतुर्थे गोलाघ्यायो दशम. समाप्तोऽयं ग्रन्थः || (१) जम्मम स्वाश्रम तत | इत्यभुमीयते ||