पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमसिद्धान्ते | युक्ता गतिकलाः पछि: मार्ककचा च पश्चिमः ॥ ६१ ॥ व्यासाईयुक्तसंघाती कर्णाना तटुन्नतिः । सन्त्येव ज्योतिपां योगाइतकल्पा फलाय सा ॥ ६२ ॥ कृत्वा समन्तु भूगोलमभीष्टं दारवन्ततः । आधारकवाद्वितयं कक्षा विपुवती तथा ॥ ६३ ॥ भगाङ्कुलैलव क्रान्त्यन्तादद्गुलैरपि । अयनाट्यनंक्रान्तिः कक्षान्ते स्वध्रुवादिकम् ॥ ६४ ॥ आच्छाय शक्ल रस्त्रेण यन्त्रयुक्तान् ग्रहादिकान् । भ्यस्त चितिनवृत्तं च कृत्वा यन्त्रं च कालवित् ॥ ६५ ॥ भूमिं यहडभिर्यन्त्रं प्रत्यक्षेणाखिलं गतम् । यस्य कृत्वोपरि स्थानमात्मनस्तव संस्थितिः ॥ ६ ॥ कालान्ते भग्नमखिलं कृत्वा दृष्ट्वा ग्रहादिकम् । नष्टे दिवे दिवा रानौ लोकयितयगे नये ॥ ६७ ॥ शेते ब्रह्मा स्वयं पत्रे न्यग्रोधस्य चपायये । महानिव दिवापूर्णे मही संमुद्रिताखिला ॥ ६८ ॥ सवा पुनर्जगत् सर्वं करिष्यति यथातथम् | शक्तिमात्रं च शेषं तत् जगच्च प्रतिसञ्चरेत् ॥ ६८ ॥ खख कर्मानुरूपं तु यथापूर्वं तथोद्भवम् । ब्रह्मणः मरदां पूर्णे शतशो याति तज्जगत् ॥ ७० ॥ सर्व कार्यं कारणे खे लीयते सर्वकाणम् | मायाशवलितं ब्रह्म पुनः सृष्टिं करिष्यति ॥ ७१ ॥.