पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्याय । कदीन सञ्चार स्तद्रदह पश्चाईमेव सः । तुलादींस्त्रीन् म्हगादी स्त्रीस्तव देव सुरद्दिधाम् ॥ ५१ ॥ तो दिनये सायमयनान्तो विपर्ययात् । व्यक्षोइमं च तिर्यक्त्वात्रिंशता च चपाप्यह. ॥ ५२ ॥ पुरतो सूचतुगं स्वस्थानाहासयद्रविः । २३ तत्तद्दिग्भ्यां तत्तद्दिशामुखं सञ्चरयन्नपि (?) ॥ ५३ ॥ तत्तत्पश्चिमभूपादे उदड् मेरोस्तु दक्षिणे | सध्योदयाईरावास्त कालान् कुर्याद्रवि. क्रमात् ॥ ५४ ॥ अन्य देवभागे तु हान्टिडी दिवानिशोः । अनेन प्रत्यहं याम्ये व्यस्तं देवेऽन्यथान्यथा ॥ ५५ ॥ भूमण्डन्नात् पञ्चदशे भागे सौम्यायने द्वयोः । नाडीपट्या सकद्राविर्देवे ऽन्यव दिवा भवेत् ॥ ५६ ॥ अन्यथा नापतोपरतो यं भसञ्चय ( ? ) | वर्तते विपरीतो हि स्पष्ट कान्त्युभवो ह्युदक् ॥ ५७ ॥ याग्यं चेति पुनस्तस्मात्तन्मेरो. सन्ति योजनै । परतो वासरस्यामि सदा वृद्धिचयो भवेत् ॥ ५८ ॥ अस्तोन्मण्डलमूर्ध्वस्थाः पितरो दर्शनिर्गमे । खोपर्य के प्रपश्यन्ति तन्मासं पैटर्क दिनम् ॥ ५८ ॥ कल्पेन्टुभगणः क्षुणाः खययाञ्चिद्दिनरावकै. । आकाशकचा सा कचा मक्ताकल्पभसञ्चयैः ॥ ६० ॥ कल्पभूवासरैः सर्वभुक्तियोजनमेव सा । .