पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोमसिदा | उपरिटाइगोलोऽयं व्यते पञ्चाम्मुख. सदा ॥g ॥ चुम्बको मिन्यायेन उथपाता प्रदर्शनाः । ग्रह नानागतिं कुर्युर्देवता भगरपाथिताः ॥ ११ ॥ अवह वसनचेतान् खोञ्चाभिमुसमीरयेत् । एवं यत् प्राङ्मुखं यान्ति तदनं रणमन्यथा ॥ ४२ ॥ दूरस्थितः सशीमोश्चाद्गृहः शिथिलरश्मिभिः । सव्येतराद्धष्टतनुर्भ वैद्यक्रगतिस्तदा ॥ ४५ ॥ नृपपड्वर्गपञ्चाग इत्यष्टी पुरसैः कुजात् । श्रन्त्य केन्द्रा नीचांशैक्रियो यान्ति मातवत् ॥ ४४ ॥ पक्रानुवका कुटिला मन्दा मन्दतरा समा । तथा शीघ्रातिशीघ्राख्या ग्रहाणामटधा गतिः ॥ ४५ ॥ मन्दादिपञ्चसंशय व चान्ये प्रकीर्तिताः । पातोपभोग, रोटानामुत्तराभिमुखं नयेत् ॥ ४६ ॥ ग्रहा: माग्भगणाईस्था दक्षिणाभिमुखं तथा । पाताभ्यामपकृप्यन्ते शोधोक्षं बुधरायोः ॥ ४७ ॥ तथ्योधाकर्षणातौ तु विक्षिप्येते यघोाषत् । अते ग्रहय क्षेपान्ते खक्रान्त्यन्तात्मसार्यते ॥ ४८ ॥ भूटतं क्रान्तिभागमं भगयांगविभाजितम् । वातचापरियो ग्रहो बजेत् (?) ॥ ४८ | मेपासूर्यस्त्रीन् राशीनुदगुत्तर. । सन्चरम् प्रागर्मध्यं॑ पूरैकोरुवासिनाम् ॥ ५० ॥ - ३२