पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोसाध्यापः । व्योम शब्दवती मात्रा भिन्नं तच्छब्दमावतः स्वतन्मात्रा निलोभूपतन्मानपावकः (१) ॥ ८ ॥ रसतन्मानकादापो गन्तनाभूतः | ततत्सम्बलिता माना एत्य सर्व प्रणायते ।। १० ।। पञ्चीकृत भूरोग्य एतेभ्यः सोव पञ्चकम् । याक्पञ्चकं च चैव सादे जायते पुनः ॥ ११ ॥ तच पञ्चमहाभूत संयुक्तो जनशक्तितः । क्रियाशक्तिमैनः प्राणचासी चैतचतुर्विधम् ॥ १२ ॥ मायो दगविधः सप्तद्ग्रभिः शब्दपूर्वकैः । लिङ्गं सन्झनभूत् तेन भक्तात बर्त्तते यदा ॥ १३ ॥ अपञ्चीकृतभृतानि समाश्रित्य परः पुमान् 1 चाकाशवायुत्तेणोम्बुभृमिरोवं ससर्ज सः ॥ १४ ॥ परेषां दगमे चैकं तत्तद्दण्डमपङ्मुखम् । मयि पञ्चीकृतं भूतं खल्पकार्यगुणान्वितम् ॥ १५ ॥ अन्ये गुरौकटधि: स्यान्महत्वात् कर रास्य च । करणात्सांगतार्यस्साध्यल्पत्वादिति निर्णयः ॥ १६ ॥ अनन्तरं तुमुरझानां गोशानीया तथा मही (?) । भूमोरूपात्ममुचितामा त्मनिर्यदम् (?) ॥ १७ ॥ हैमानामण्डकादीनां सर्वमन्तम्तमो मतः । हिरण्यगर्भोहं नाम्ना तनाग्रेसचरन्याहान् ॥ १८ ॥ महार ब्रह्माणं सृष्टवान् विभुः । १९