पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रदोदपाशामवाधिकार | ८॥ कृत्तिकामूलसैवाणि (१) सारौद्रमे दृश्यन्ते पञ्चदशभिरापाढाहितयं तथा । भरयोतिष्यसौम्यानि सौम्यात् चि. सप्तकांश के. ॥ ८ ॥ शेपाणि सप्तरणमिटश्याश्यानि भानि छ । कालाभै (२) रधिकैरेग्यो दृश्वान्यल्यैरदर्शनम् ॥ १० ॥ कालेष्टांगान्तर, कालः कला गत्यन्तरोवृताः । गतियोगेन यति एयाप्तास्तु वारादिकं फलम् ।। ११ ।। यसनाद्यम कालांशास्तल्लग्नासुहता गतिः । राशिलिप्ताहृता खाता कालमुक्ती तयोरुभे ॥ १२ ॥ यहा राशिकलास्वस्ता हता सा खोदयासुभिः । घेवांशा भाखरे खयं पञ्चामासास्तभास्करः ॥ १३ ॥ कान्ति संख्या ये ग्रहसत्वरदर्शनात् । उदयास्तमेव कुर्वन्त्यस्तार्कर्जादिभि कला ॥ १४ ॥ कार्यं द्वितीयं हवार्म नृणां प्रत्यक्षकारकम् । भारतीयव्यवहारे तु लोकं निष्फल्योजनम् ॥ १५ ॥ अभिजिट माहृदयं खातीवैष्णयवासवाः | अहिर्बुभा मुदस्वत्वान्न लुप्यन्ते ऽर्फरश्मिभिः ॥ १६ ॥ दर्यो सूर्याधिकेन्यस्मिन्नपि पड्भानि (३) निष्चिमेत् । सूर्यास्तकालिकौ कुर्यात्तौ च सूर्यास्तताडितौ ॥ १७ ॥ (२) मैत्रमूलानीत पाठान्तरम् ११० । ( 2 ) का है - -पा० १ पु० ॥ शाक (३) .