पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रोदयाशाममाधिकारः । कृत्तिकामूलसैतारिण(१) सार्परौद्रर्ध्वमेव च ।। ८ ।। दृश्यन्ते पञ्चदशभिरापाढाधितयं तथा । भरणीतिप्यसौम्यानि सौम्यात् त्रिसप्तकांश क्षैः ॥ ६ ॥ गेपाणि सप्तदशमिश्याश्यानि मानि छ । कालांभै (२) रधिकैरेभ्यो दृश्यान्यल्यैरदर्शनम् ॥ १० ॥ कालेष्टांगान्तरः कालः कला गत्यन्तरोता: । गतियोगेन पक्रिएयाप्तास्तु वारादिकं फलम् ।। ११ ।। यलग्नाद्यत कालांशास्तम्लग्नासुहता गतिः । रागिलिताहता यातां कालभुक्ती तयोषभे ॥ १२ ॥ यदा राशिकलाग्यस्ता हृता सा खोदयासुभिः । चेनांगा भाखा रे खणं पश्चात्मायाखास्तभास्करः ॥ १३ ॥ तर्ककान्तिसंख्या ये ग्रहसत्वरदर्शनात् । उदयास्तमेव कुर्वन्यस्तार्कचदिभिः कलाः ॥ १४ ॥ कार्यं द्वितीयं दृवर्म नयां प्रत्यक्षकारकम् । .