पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सोमसिद्वान्ते । ९ ज्येष्ठायवणमैवाणां वार्हस्पत्यस्य मध्यमा । भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा ॥ ३४ ॥ रोहिण्यादित्यमूलानां प्राची सर्पस्य चैव हि । यथा प्रत्यारोपणां स्थूला स्याद्योगतारका ॥ ३५ ॥ इति श्रीसोमसिद्दान्ते चतुर्थे नक्षलग्रहयुद्धसमाग- २४ माध्यायः पठः ॥ ९ [[श्रयाकशु समाक्रान्तमूर्तीनामल्पतेजसाम् । उदयास्तगते यौ तत्परिज्ञानं प्रकीर्त्यते ॥ १ ॥' किणादे, सूर्यादिमादिकाः शीघगस्ततः । पश्चाद्यान्त्युदयं प्राच्या मूनमस्तं परेन्यथा ॥ २ ॥ सूर्यास्तकालिकौ पश्चात्माच्यामुयकालिकौ । दिवाकरग्रह कुर्याह हक्कमीथ ग्रहस्य तु ॥ ३ ॥ उभयोरन्तरमाणाः पथ्या कालाशकाहृतां: । सपड्भयोः प्रतिच्या तु मार्गोयं ज्योतिषामपि ॥ ४ ॥ अशान्द्रमौमाद्याः अत्यष्टिमुनिरीश्वराः । प्रशस्थितिं क्रमात्प्रोक्ताः सूर्यादो कालजास्त्विमे ॥ ५॥ ज्ञशुक्रयोर्महत्वात्ते सूर्यो अष्टौ च व क्रिणौ। खात्य गस्त्य मुनिर्व्याधाञ्चिता ज्येष्ठा पुनर्वसू ॥ ६ ॥ अभिजिट् ब्रह्मदयं वयोदशभिरंशकैः । हस्तश्रवणफालगुन्य यविष्टा रोहिणी मघा ॥ ७ ॥ चतुर्दशांशकैर्हग्या विशाखाश्विनदैवतैः ।