पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ नक्षम युसमागम' | ग्रहान्तरैक विक्षेमे भागे तस्मिन् समागमः ॥ २३ ॥ युद्ध मंशुविमर्दाख्यं परव्यासमतोनके । एकोन चेद्गु चेदव स्थूलौ समागमौ ॥ २४ ॥ अंशाधिके तौ लौ यदि स्यातां समागमौ । अंशाधिके तु तौ खल्पौ विध्वस्तौ कूटविग्रहौ ॥ २५ ॥ स्थूलो जयी रश्मिपञ्च जितो यो गुरुदीप्तिमान् । उदक्स्यो दक्षिणम्यो वा भार्गवः प्रायशो जयी ॥ २६ ॥ वेदोग्नयो द्यष्टयोष्टा*#पष्टिर्मजाव्ययः । विष्कम्भचन्द्रकक्षायां भौमादीनां यथाक्रमम् ॥ २७ ॥ एकज्यामाय तुर्मास्ते द्विचतुष्कर्णभाजिताः । स्फुटव्यासः पञ्चदश विभक्ता मानलिप्तिकाः ॥ २८ ॥ एकज्या द्विगुणास्तेंमा भुक्ता वा बिम्बयोजनम् । भौमादीनां तु मार्गेयमेवानुक्ते पुनः स्फुट ॥ २८ ॥ स्वदृष्टनतानतस्थाने यथा दिक्मणं समे | शङ्कइये स्थापिते तच्छायामार्गान्तरं गत. ॥ ३० ॥ छायादिशि स्वगत्तयग्रे दर्पणस्थं सुखं यथा । तथा पश्येद्र ग्रहं ताराविक्षेपान्तसमन्विते ॥ ३१ ॥ फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोईयोः । विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता ॥ ३२॥ पश्चिमोत्तरतारायां द्वितीया पश्चिमे स्थिता । हस्तस्य योगतारासौ यविष्ठायाश्च पश्चिमा || ३३ #