पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोयसिद्धान्ते । २२ पे सप्तदशे भागे यस्य याम्यशकद्दयात् । विक्षेपोभ्यधिको भिन्द्याट्रोहिण्याः शकटं तु सः ॥ १४ ॥ ताराग्रहाणामन्योन्यं युदं वाथ समागमः | समागमं चन्द्रविष्यैः सूर्येणास्तमयः सह ॥ १५ ॥ मन्दशोघाधिकानेता (१) संयोगे गतगग्ययोः । कालयोर्व क्रिणोर्व्य स्तं प्राग्यायिन्योधिको गतः (२) ॥ १६॥ भुक्त्यन्तरेण भुक्तिमा ग्रहान्तरकलाहृता । एकस्मिन् भुक्तियोगेन व क्रियस्तु समेधिकाः ॥ १७ ॥ ग्रहान्तरकलास्तवमुक्तयोगदिनानि हि | विक्षेपो विपुवामः सूर्याप्तो नतसंगुणः ॥ १८ ॥ दिनाप्त उदक्क्षेपे वर्णं पश्चिमपूर्वयोः । दक्षिणाः प्राक्मतीच्यास्ते तद्हक्कर्म ग्रहस्तु स. ॥ १८ ॥ सबिम्ब (३) ग्रहनक्रान्तिक्षेपमाखिज्यया हृता । पट्कत्याप्ता ध्रुवः ख भदिगोर्भिन्नतुल्ययोः ॥ २० ॥ द्वितीयमेतद् हक्कर्म केचिन्त्रेच्छन्ति सूरयः | समलिप्त्योः पुनः कार्यात कर्मयुग्ग्रहौ ॥ २१ ॥ एतयेा भिन्न तुल्यांगाचेयै क्यान्तरतोधिके । मानेच्या भवेतां तु तुल्यस्पर्मेन्यधान्यथा ॥ २२ ॥ भागाव्य परितो लब्धाम्वित्यांगाधिरमयः । (1) मन्दाको तु 1 (1) भए ।