पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नक्षत्र प्रत्युसमागमः । श्रयस्यैवाभित्मिान्ते वैश्वान्ते श्रवणः स्थितः । श्रवणस्यान्त्यपादो वा अविष्टायाः स्वभोगतः ॥ ४ ॥ नभोनागाच षड्वर्गो डिडिका २२ नगपर्वताः ७७। क्रान्तेः क्षेपलवास्तेषां दश द्वादश पञ्च च ॥ ५ ॥ उदम्याग्ये पञ्चदश नव ६ सौम्ये रसानभः । याम्येन्द्रव उदग्भागे वियत्सूर्यास्त्रयोदश ॥ ६ ॥ याम्ये ट्राच यमला: सौग्यभागे नगाग्नयः । यास्येध्यईवयो वेदा नव सार्डेयवः शराः ॥ ७॥ उद्पष्टिः खाग्नयश्च पट्विंशय दक्षिणा: । अध्यभागः सौम्यायां चतुर्विंशतिरुत्कृति ॥ ८ ॥ खं चागस्त्याशीतिभागैर्याम्ये चीणे यमागतः (१) | खावैर्यमविंशांशे मृगव्याधस्तु दक्षिणे ॥६॥ ज्जतभुक् ब्रह्महृदयं पे द्वाविंशभागगौ । अष्टभिलिंगता चैव विक्षिप्तावुत्तरेण तौ ॥ १० ॥ पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः । प्रजापतिर्दृपान्ते तु सौम्येष्ट विंशंशकै ॥ ११ ॥ अपवित्मस्तु चिवाया उत्तरेंशैस्तु पञ्चभिः । बृहत्किञ्चित् ततो भागैरामः षड्भिस्तघोत्तरे ॥ १२ ॥ इति तारग्राहाणां सर्भुवसंख्यानमेव हि । प्रयोजनविशेषोम्तिं न जाने तब गण्यते ॥ १३ ॥ ( 1 ) पभो मिथुराशि 1 २१