पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ सोग्रतिद्धाने । ग्ाहकमध्यादख साभ निर्दि्टस्यानतोऽनुयः(१)॥९६॥ छाया ग्राहकभरिग्येन ग्रहणं स्पुटमाद्‌साव्‌ । सर्वदा भास्कारच्छन्नं सतं(र)त्वर्यान्तु(२ ) गी तगोः॥१०॥ पृं ठष्णं छष्णताम्रं कपिलं पदशो मवेत्‌] रुदस्यमेतहेवानां सुशिष्याय अ दीयते 1 ९९॥ परटोपरि लिखितं न्नास्तद्रययादिणम्‌(४) 1 1 दितोयीन्ति तथा काष्ठां कल्पयेदिति मे मतम्‌ ॥ १२॥ इति यीसोमसिद्धान्ते चतुय मतरे परिलेखकाष्यायः॥ मवन्यतोतचिषष्वानां भोगलिक्नायुता धवाः 1 अष्टाययो ८ वियहेदाः ४० श्रतकी € सुनीष- वः५७॥१॥ दभाव भ८ गो्यो ४९ ङ्गाः ह८ पडच्ाः ७६ श्ुतिभूमयः ९४ ।

वेदाधौः ५४ सागररसाः ६8 शन्यबाणाः ० न- मोरसाः ६० ॥ २॥

चत्वारि थट्‌ ४० युगनगोाः 99 गजागाः ७४ साग- रतव &8 1 मनवद्च १४ पट्‌-युतयो ४& वेच्रमःयईमोगगभ्‌ ॥ २॥


(१) प्रद्ममभ्यादुस्य म निरदिषटस्पानतो ऽनुपा ! ८) ङ्ष्य। ५४ (3) तुक्तु!

(ड) प्ोधार [डिनित्ा जात्तद्रेन्‌ यपा दिशम्‌ |