पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाध्यायः । १९ पितृभक्तिविहीनानां तीच्णसन्तति लापयेत् ॥ २६ ॥ इति श्री सोमसिद्धान्ते चतुर्थप्रत्रे चन्द्रग्रहणाध्यायः ॥ छेद्यकेन विना यस्मान्न ज्ञेयो यदुपलवे | विशेपोल प्रवच्यामि छेदकज्ञानमुत्तमम् ॥ १ ॥ समस्थले न्यस्तविन्दुः समः स्वर्णङ्गुलेन तु | बिम्बयोगाईमानेन ग्राह्यार्थेन यथाक्रमम् ॥ २ ॥ लिखेद्दृत्तवयं कोठे यथोक्तं साधयेदपि । प्रागिन्दोर्ग्रहणं पश्चान्मोचोर्कस विपर्ययात् ॥ ३ ॥ प्राग द्वौधिकस्य वृत्तस्य ( १ ) बलनं तद्यथादशम् | प्रत्यग ग्रेन्यथा रेखे मध्ये तलनाग्रतः ॥ ४ ॥ नीत्वा रेखामध्यवृत्तयोगात् क्षेपं यथादिशम् । रवीन्द्वोर्विवरान्तस्तं (२) मध्यसले तद्ग्रतः ॥ ५ ॥ तत्सू वे ग्रहसंयोगाद्गासमोचा विनिर्दिशेत् । वलनक्षेपहक्तुल्यबलने प्राङ्मुखं नयेत् ॥ ६ ॥ भेदे पश्चान्म राज ( ३ ) स्तदर्कस्य विशेर्ययात् । तद्ग्रान्मध्यगे सर्व मध्यचेपं तद्ग्रतः ॥ ७॥ ग्राहकार्डेन तम्वेिनोपरागस्य मध्यमः | व्यपक्षेपवयाग्रे तु यत्तदा ग्राहकः शशी ॥ ८ ॥ मानैकयार्डेटग्रहणं शेपतुल्यशलाकया | (१) मागधिकवृत्तस्य । (२) *त स्थ | (३) रातमन्द्रस्य |