पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सोमसिदान्ते । अर्का (१) रसकञ्चैव मोचोन्मीलनमन्यथा ॥ २० ॥ भानोस्तल्लम्बनेनैव कलाः स्पष्टाः स्युरेव हि । मध्येन या तया स्पष्टस्थित्य स्पर्शमोचयोः ॥ २१ ॥ इष्टमध्यान्तरा नाड्या ताडिता (२) रविचन्द्रयोः । गत्यन्तरेण पथ्याप्ताः कोटिलिप्ता रवेस्तु ताः ॥ २२ ॥ मध्यस्थित्यगुणिता स्पष्टस्थित्यईभाजिताः । स्फुटस्थिरे क्षेप(३)वर्गैक्यान्मूलं कर्णोत्तरे पदम् ॥२३॥ मानयोगाईतः मोह्य ग्रासस्तात्कालिको भवेत् । इष्टग्रहणकालस्तु व्यत्ययो नो (४) तमार्गत ॥ २४ ॥ अक्षभाना नतज्याचकर्णाप्ता तस्य कार्मुकम् । वेलाशास्तस्य याग्यो स्ते(५) पूर्वापरकपालयो. ॥ २५ ॥ सविराणिग्रहक्रान्त्या युतोनास्तुल्यबिम्बयोः । दिशोजविमला जाग्वत्त्वगुलान्यभखाद्रिभिः दिनाईप्राण एकोनष्टत्या तच्छन्नलिप्तिकाः । चिम्बचेपा दिलिप्ताश्च भवन्त्येवाङ्गुलानि तु ॥ २७ ॥ खच्छचाद् द्वादशांशोपि ग्रस्तचन्द्रस्य दृश्यते । लिप्तात्रयमपि ग्रस्तं तीच्णत्वान्न विवस्वतः ॥ २८ ॥ सूर्योदयास्तसमये युक्तच्छन्नोपि भास्करः । ॥ २६ ॥ (१) भकेद्रो | ( ३ ) नास्ताड़िता | (३) स्फुटारतक्षेप | (४) व्यत्यया | (५) सौम्पदाम्या |