पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाध्यायः । किम्माहरा सूर्येहोर्दक्षिणोत्तरसंस्थयोः । बिम्बमध्यगतं व्योम नहि लम्बनकारणम् ॥ ११ ॥ मूर्वापरस्य योर्बिस्वमध्ययोरन्तरापरम् । कालहेतुरतो लग्नं ज्या (१) न्त्यापक्रमसंगुणा ॥ १२ ॥ लम्ब ज्याप्तोदयज्येष्टमध्यलग्ननतज्यया | हता विभज्यया भक्ता वर्गयोच न ( २ ) तज्ययोः ॥ १३ ॥ विश्लेषान्मूलमुच्येत हॅक्क्षेप इति संस्कृतिम् । प्रोय विज्याकतेर्मूलं दृग्गतिज्यानया हरः ॥ १४ ॥ एकज्यामध्यतोवर्गलग्नार्कान्तरतोशुभः (३)। छेदेन भक्तो नाड्यादि लम्बनं चन्द्रसूर्ययोः ॥ १५ ॥ असकृत् कर्मणानेन मध्यकाले स्थिरीकृते । टक्क्षेपातृ सप्तवर्गभातृ त्रिज्ययावनतिर्भवेत् ॥ १६ ॥ मध्यलग्ननतांशाख्या दिक्तुल्येन्तरदिक्कया | नत्या तत्क्रान्तिरित्येतञ्चन्द्रे क्षेपः स्फुटः स्मृतः ॥ १७ ॥ तमोर्केन्द्रमानै कादलाच्छन्नं विवखतः । ग्राह्य ग्राहकमानैक्य विश्लेपाईकृतेः पदम् ॥ १८ ॥ विक्षेपवर्ग होनाद्यत्पटिप्नं चन्द्रसूर्ययोः । भुक्त्यन्तरेण स्थित्यर्हे विमर्दाई क्रमेण च ॥ १८ ॥ तद्नपचमासान्तातृ स्पर्शनं च निमीलनम् । (१) लग्नज्या | (२) स्तन | (३) एकज्यावतो मध्यमार्कातरतो गुण | १७ े