पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोयसिद्वान्ने । तिथियोजनैः ॥ ३ ॥ विष्कम्भो मण्डलस्येन्दोः साशीति ( १ ) चतुःशती ॥ १ ॥ मध्यगत्या हृता स्पष्टगतिमा व्यासकौ स्फुटौ | स्फुटार्कमण्डजकला सोमखभगणाहता ॥ २ ॥ स्यादानभागणैर्भक्ता इन्दोः षष्टिस्तदाननम् । भाखद्यासकलाञ्चन्द्रकचायां स्फटार्क भुक्तिव्यासमुशिता मध्ययोवृता | लब्धं सूची महीव्यासस्फुटार्कथवणान्तरम् ॥ ४ ॥ मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् । विशोष्य लब्धं सूच्यास्तु तमो लिप्तास्तु पूर्ववत् ॥ ५ ॥ भचक्र भवेद्भुता तथार्केण***वा । उरगे ग्रहणं यहा क्रियभाईकोनके (२) ॥ ६ ॥ छादकोऽर्कस्य शीतांशुरधःस्थो धनवद्भवेत् । भूच्छायाच्छादकञ्चन्द्रश्या दोन्यव परिस्थतः ॥ ७॥ पर्यान्त केन्दु विक्षेपं प्रोह्य भूभाशशाङ्कयोः । मानैक्याद्ग्रहणं स्यादन्यथा मध्यकालकम् ॥ ८ ॥ पचान्तं दोर्मध्यकालं यथार्कस्य तथा नहि । मासान्तर * तडिम्ब ( ३ ) मध्यस्थाकाशदर्शनातृ ॥ ६ ॥ प्राक्पश्चाल्लम्बनेनोनयुक्तं मासान्त एव तत् । मध्यकालस्तु तद्वञ्च स्पर्शमोचेति चारणात् ॥ १० ॥ (१) सहाशीरयात साधु ॥ (2) मरका तथा समेतिया | उरगे महण यहा क्रियङ्कादाईशल्प के | इति साधु ॥ (3) मामा न माधु