पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः । छायाकंगतसँशुद्धं छायाभयलिप्तिकाः ॥ २५ ॥ देशान्तरकलाभानामनुप्रातात्तथोत्तरा । छायादोःकृति विश्लेषान् मूलं शङ्कस्तथा विधोः ॥ २६ ॥ शङ्कच्छाया समस्याने कल्प्यमाद्वादशाङ्गुलम् । ' तच्छायाग्रं भुजव्यस्ता दिशं शङ्कुभुजाश्रयोः ॥ २७ ॥ स्थूलशङ्कञ्च प्रसार्ये मध्ये तत्तलशङ्कना । प्राचीरेखां विलिख्येदं वृत्तं तस्माञ्च मध्यतः ॥ २८ ॥ तिमिना_याम्यसौम्या च विदिग्रेखे च युक्तितः । चतुरसं बहिः कुर्यात् सवैर्मध्याद्विनिःसृतैः ॥ २६ ॥ तथा दिशं भुजाः प्राची रेखाह्रैश्च सामाहताः । मायान्तरे यत्यादयातयुतिवद्धनुः ॥ ३० ॥ बिन्दुत्रयस्पृक्त्रवेण स्फुटच्छाया भ्रमं सदा । खागाष्टयोऽर्थगोगैकाः शरत्यङ्कन्हिमांशवः ॥ ३१ ॥ क्रमोत्क्रमादधःस्थाप्य मेपालङ्कोदयासवः । सदेशचरखण्डोना म्हगाद्याः कर्कटादयः ॥ ३२ ॥ स्वदेशचरखण्डाव्याः खोट्यादनुपाततः । लग्नमेतैर्मध्यलग्नं न तैर्लङ्कोदयासः ॥ ३३ ॥ लग्नग्रहान्तरमाणा विज्ञेया: कालसाधने । सूर्यादूने निशाशेपाल्लग्नार्कादद्धिके दिवा ॥ ३४ ॥ भचक्राईयुता भानोरधिकास्तमनात् परम् ॥ ३५ ॥ इति श्रीसोमसिद्धान्ते विप्रनाधिकारस्तृतीयः ॥. "योजनानां पञ्चपटिः शतमा भास्करस्य तु । 7