पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

/ सोमसिद्वान्ते । १४ हग्ज्या स्यात्कृतितस्त्यक्ता विज्यावर्गात्पदं च यत् ॥१५॥ उदक्चरज्यया युक्ता विचया याम्ययोनिता । नतोत्क्रमज्यया हीना क्रान्तेः कोटिज्यया हता ॥१६॥ विज्याप्ता द्वादशगुणा विषुवत्कर्णभाजिता । भड्कु. पूर्ववदेवादिछायाकर्णै खकाधिके ॥ १७ ॥ अभीष्टच्छाययाम्यस्ता विज्या तत्कर्णभाजिता । हग्ज्या तत्प्रतिलोमेऽषो नतज्याद्योदयोनताः ॥ १८ ॥ तदुक्कमधनुः पूर्वापर ज्यास्युर्नतासवः । मध्यच्छाया मध्यभुजा विज्याता तच्छवोहताः ॥ १८ ॥ नतज्या स्यान्नतबधस्तत्तथाहोप्रतिस्थिता । तत्सूर्यनमलिताच तदीयक्रान्तिलिशिकाः ॥ २० ॥ दिसेदे (२) मिश्रिताः साम्ये विशिष्टाश्चातलिप्तिकाः । तज्ज्याकोटिभुवे जीवे अक्षलम्बनमौर्विके ॥ २१ ॥ अक्षज्याकहता भक्ता लब्धं या (२) विषुवत्प्रभा । भिन्नतुल्यवधायै ग्यविश्लेषज्याक्रमाभिधा ॥ २२ ॥ विज्याता मुनिगोविश्वेधनुभाकजिभवयो । कदौ मोय चक्रात्तुलादौ भाईसंयुते ॥ २३ ॥ तुलादौ (३) प्रोह्य भगणान्मयमेपादिनायकै' । प्राक्चक्रं चलितं हीना छायार्कात् करणागतात् ॥२४॥ मचादितगवाखर्णं चलाशास्तद्दिनान्तरा | . (१) इति साधु । (२) मना लम्बया इते साधु । (3) मृगादी इति साधु |