पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्राधिकारः । संममण्डलकर्णाप्ता एतद्द्वादश गुणा (१) । सममण्डलशङ्कः स्याट्चज्यागुणिता नरः ॥ ५ ॥ । परमापक्रमज्याप्ता भुजज्या तड्नू रविः | क्रान्तिज्येष्टयुतिघ्ना च लम्बाप्ताग्राङ्गुलादिका ॥ ६ ॥ विषुवत्या तइनर्णं याम्ये स्यादुत्तरे भुजे । अन्यथा वा भुजोऽनेन दिशां संसाधनं ब्रुवे ॥ ७ ॥ क्रान्तिज्या विषुवत्कर्ण वधोर्केर ग्रमौर्विका । त्रिज्यावर्गाई तोग्रज्यावर्गोनाट् द्वादशाहतात् ॥ ८ ॥ पुनदर्शनिमाञ्च लभ्यते यत्फलं बुधैः । शङ्कवर्गाई संयुक्तविषुवत्कर्णभाजिता ॥ ६ ॥ लव्धं तु करणी नाम तां पृथक् स्थापयेत्तु सः | विषुवच्छायार्कवादग्रज्यासंगुणात्तथा ॥ १० ॥ भक्ता फलाख्यं तद्वर्ग संयुक्तकरणीपदे । फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः ॥ ११ ॥ याम्ययोर्विदिशोः शङ्कुरेव याम्योत्तरे रवौ । उदक् चरति तस्यार्के शङ्कुस्तूत्तरयोस्तु सः ॥ १२ ॥ तत्रिज्यावर्ग विश्लेषान्मलं दृग्ज्याभिधीयते । खशकुना विभज्याप्ते विज्याद्वादशाहते ॥ १३ ॥ छायाकर्णोतु कोणेषु यथा स्वं देशकालयोः । कोणमभागकतिदलं यं हत्वा विभज्यया ॥ १४ ॥ क्रान्तिज्याकोणकर्णाप्तं तच्छायामानकं भवेत् । (१) राममण्डकर्णाश द्विादशनुमा इति साधु ॥ १३