पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पधाधिकारः | हरिजकालभागाश्च लग्नं यस्तं तु साधयेत् (१ ) ॥ ३३ ॥ ग्रहदोर्ज्याट्रिगोविश्वैर्हता विज्योड़ता धनुः । + तस्याः क्रान्तिरुद्ग्याम्या तत्पूर्वापरभागजा ॥ ३४ ॥ क्रान्त्यन्तचेपमानेन ग्रहाणां सञ्चरं कियत् । तुलाभिन्नककुप्क्रान्तिक्षेपयोगान्तरं क्रमात् ॥ ३५ ॥ शुक्रज्ञपातयोमन्दं फलं मान्दं तृतीयकम् । चतुर्थं ग्रहवच्छेयं पातेवर्कागिरोसृजाम् ॥ ३६॥ मातान् ग्रहेभ्यः शीघोच्चात मोह्य दोर्ज्या जशीतयोः । चन्द्रात् खतारकैः खा. खार्केः पथ्या सभास्करैः ॥ ३७॥ नभोर्केस्ताडये दन्त्य चलकर्णैः खकैर्मजेत् । विज्ययेन्दोः फलधनुर्विचेपः क्रान्तिवत्ककुप् ॥ चं २७० मौ ६० बु.१२० बृ ६० शु १२० श. १२० ॥ ३८ ॥ क्रान्तिज्या विषुवगामी विसप्तगरसंगुणा । क्रान्तेः कोटिज्यया भक्ता द्विघ्नं यातरम्हासवः ( २ ) ॥३६॥ तच्चापं सदिनाव्यंशे स्वर्णं याग्येऽन्यथोत्तरे | क्षेपा दिनाई क्रमशो भानामपि विजिस्वयम् ( ३ ) ॥४०॥ ग्रहोदयप्राणहता राशिविताहृता गतिः । खाहोरात्रासुभिः खर्णं चक्रासुर्ऋजुवक्रितः ॥ ४१ ॥ अनचन्द्र लिप्ताय स्तिययो नखपर्वतैः । (१) हरिजन काळभागाश्च लग्न यनत्मसाधयेत् इति पाठ साधु || (2) द्विरा चरजातव इति पाठ साधु ॥ (३) क्षादिना कमशो भागामाचे विधिस्त्वयम् ॥