पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सोमसिद्धान्ते । स्वर्णं बाहुफलं केन्द्रे मेपजूकादिके ग्रहे । ५ 1 शीघ्राईमन्दाईखगे फलाई कृतसञ्जकः ॥ २४ मध्ये भैघाफलस्याहं मान्दमईफलं तथा । शैघ्रा मध्यगे मन्दे मान्दं शीघ्रफलैः क्रमातृ ॥२५॥ भौमादीनामयं मार्गो मन्दकर्मैकमन्ययोः । भानुबाहुफलाम्यस्ता ग्रहभुक्तिः समुद्धृता ॥ २६ ॥ लिप्ताभचक्रलिप्ताभिरकुंवत् खचरेऽपि तत् । नात्यन्तराहग्ग्रहयोः पष्टिमं शेर्पालतिकाः (१) ॥ २७ ॥ तद्युत केन्द्रमुक्तेर्षा (२) ग्रहवन्मन्दकर्मणि । यत् फलं कर्किनक्रादौ खर्णं तज्ज्योतियां गतौ ॥ २८ ॥ शीघ्र केन्द्रगतिस्त्रिज्याचुसा कर्णेढ़ता ऋणम् । शोमोच्चभुक्तेः स्याङ्गुक्तिर्वक्रभुक्तिर्विपर्यये ॥ २८ ॥ तहणं मध्यभुक्तिञ्च हित्वा शीघोच्चभुक्तितः । शेपाई मध्यभुत्यैक्यं शीघाईगतिरुच्यते ॥ ३० ॥ युगे च पटगतैकत्वे भचक्रं प्राक् च लम्बते । तद्गुणो भूदिनैर्भक्तो युगणोऽयनखेचरः ॥ ३१ ॥ तच्छुडचक्रदोलिता द्विशत्यातायनांशकाः । संस्कार्या जूकमेपादौ केन्द्रे स्वर्णं ग्रहे किल ॥ ३२ ॥ तत्संस्कृतग्रहात् क्रान्तिलग्नमप्युन्नतिः स्फुटा । (१) नानतर दृग्मयो पनि शेषलिलिका ]} २७ || (२) तद्गति के द्रमुक् इति पाठः साधु !!