पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकार! | रवेर्मन्दपरिष्यंशा मनवो यमलाग्नयः ॥ १५ ॥ अर्थाद्रयो वेदगुणाः सुराः सूर्या नवार्णवाः । कुजादीनामथो भैघ्या विषयानलदखकाः ॥ १६ ॥ मन्दपरिधयः | शीघ्रपरिधयः । च भो यु वृ शु श र चं भौ चु गु शु श १४५२७५३४२३१२४२ २२५१३३७०२६२/३८ गुणविश्वे खशैलाय धुत्कतिर्नवपावकाः । परमन्विन्दुहृता दोर्ज्या ज्ञेया वृत्ता कुजस्य तु ॥ १७ ॥ अर्के होर्म नुवहानगशाच विभज्यया । अन्येषां जोञ्चमान्देऽथ भैध्ये शुक्रे ज्ञभूभुवाम् ॥ १८ ॥ एकज्यया ऋणं भैध्ये जीवास्तदनं भवेत् । स्फुटसृत्तहते बाहुकोटिज्ये भगणांगकैः ।। १८ ॥ फलज्यो मन्दजो ( १ ) चापं भुजात् फलकलाः स्मृताः । मृगकर्यादिजस्वर्णव्यासार्डे शीघ्रकोटितः ॥ २० ॥ फलज्यातो दोः फलज्या वर्गेश्यादात् पदं श्रुति | दोः फलज्या विजीवामी युत्याप्तं स्यात्तु तदनुः ॥ २१ ॥ भैध्यं तद्दोः फलं प्रोक्तं चापानयनमुच्यते । सन्ज्याथवा शिष्टं शिष्टं तत्त्वाश्वतम् ॥ ५५॥ शुद्धाशुद्धज्यान्तराप्तं शहज्यासंख्यया हतैः । तत्त्याश्विभिः समायोज्यं धनुर्लिप्ताः प्रकीर्त्तिताः ॥ २३ ॥ (१) फलज्या मन्दजा इति पाठ साधु ॥ O 9