पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमसिद्वान्ने । गुणचन्द्रविदहमा वसुविकृतवह्नयः । ग्रहंत संशोध्योच्छिष्टं केन्द्रं पदे समे ॥ १३ ॥ गम्या दोर्ज्या गतात्कोटिरोजे पादे ऽन्यथा भवेत् । लिप्ता हृता तत्त्वयमैः शिष्टजान्तरयोर्वधात् ॥ १४ ॥ तत्त्वविभिः फर्ज योज्यं गतज्यायां कलादिकम् । सख्या २ ३ ४ ५ ६ ८ 2 १० १४ १८ २० ११ ५२ २३ २४ जीवा | ज्याखण्डा | सख्या | उत्कमज्या | खण्डानि २२५ २२४ ४४१ २२२ २१२ ३ ४ ५ [८१०] ११०५ १५२० २०१२ १९१० २०१३ २२६७ २५८५]] २०२८ २८५१ २१५८ २०८४ ३१०० २२५६ ३४०२ ३४३१ ३४३८ २१० २०५ १२६ १२१ १८३ १०४ १६४ १५४ १३१ ११२ १३. ७१ ६५ २२ ● 2 १० १९ १४ १८ १८ २० २२ । २४ ु २६ १८२ ३५४ ५०१ ८५१ १००७ २१०१ १३४५ १५२८ १८१८ २३२२ ६५४८ २२८५ ३४३८ ६५ ५१ २२ १०६ ११२ १४३ १५४ १६४ १७४ १८३ १२१ १२२ २०५ २१० १५ २१२ २२२ २२४ २२५ ०