पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः । प्रथमज्याप्त खण्डोनः खण्डः खण्डः परस्य च । अन्यापरज्योत्यखण्डा ज्याश्चतुर्विंशतिच हि ॥ २ ॥ उत्क्रमातृ पिण्डकाः खण्डा उत्क्रमज्याप्तपिण्डकाः । यदोत्क्रमेण ज्योनान्त्या ज्याई पिण्डाः क्रमादमी ॥३॥ तत्त्वनेत्राणि गोध्यव्विस्तघांपनगर्तवः । खाङ्काष्टौ बाणछ्न्येशाः शरचन्द्रगुणेन्दवः ॥ ४ ॥ कृतिबाणेन्दवो गोभूमहीधरहिमांशवः । दिगम चन्द्रास्त्रिनवनखाः सप्तर्चुटकराः ॥ ५ ॥ चन्द्रानलाब्धियमला बाणनागगराविनः । अष्टाश्विनगनेत्राणि नन्दपन्चभगाश्विनः ॥ ६ ॥ नागाद्रिनवनेवाणि कृताष्टगगनानलाः | सप्तात्यष्टिगुणास्तर्कमन्चनेबहुताशनाः ॥ ७॥. प्रकतिविशा नेवमुनिदेवा यथाक्रमाः । नवाम्बराधिबहुला रूपाग्निकृतपणवकाः ॥ ८ ॥ इर्भावगत्यवस्थाश्चोत्क्रमज्यां प्रब्रवीग्यथ । शैला नवाश्विनस्तर्करसा मुनिपिनाकिनः ॥ ६ ॥ द्दिष्टतिः क्ष्मोत्कृतिर्वेदार्थवि पूर्णरसायवः | गोर्या दिक्नगारव्यर्थदीपाः शैलवियद्दिशः ॥ १० ॥ घ्मात्यष्टिचन्द्रा बाणाव्धि विश्वेऽष्टाविरेन्दवः । प्रतिधृत्यद्रिशशिनो एतिनन्दनिशाकराः ॥ ११ ॥ विहस्तम मिनेवाणि देवपायकाहवः । अष्टाश्वितत्त्वं शैलर्तुभान्यङ्गाष्टनवाश्विनः ॥ १२ ॥