पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हूँ सोमसिद्धान्ते । यथा स्वभगणघ्नाहा भगणादिग्रहाः क्वहैः ॥ ४४ ॥ युगणो भगणाम्यस्तो भगणादि कुवासरैः । भगणेभ्यस्तथा भुक्तिः मातश्चक्रादिशोधिताः ॥ ४५ ॥ गुरोरतीतभगणा द्वादशमा गृहैर्युताः । वर्तमानैर्गतेभ्योब्दा विजयाद्याः खपट्६० हृताः ॥४६॥ लङ्कामेर्वन्तराभ्यस्ताः काञ्ची लोहितकं सरः । अवन्तोवत्सगुल्मौ च तत्परीतेन्दुग्रहाः ॥ ४७ ॥ उम्मीलनादतीताद्वा हसिहं गणितागतात् । यदा तदा मध्यगस्य स्वस्थानं प्रत्यगन्यथा ॥ ४८ ॥ देशान्तरमाः पटिमाः खभूपरिधिना हृताः । तन्नाडिका स्यात्तद्दद्यात्ताभ्य एव तदन्यथा ॥ ४८ ॥ तालवी ४० महीकर्ण १६०० स्तवर्गाह्शताडितात् । मूलं भूपरिधिस्थोऽयं लम्बज्यान स्त्रिभज्यया ॥ ५० ॥ भक्तः स्वकस्तेन भुक्तिर्देशान्तरहता हृता । लिप्तादि प्रागृणं पश्चात् हे स स्वकः स्मृतः ॥ ५१ ॥ खदेगजा ग्रहास्तेपि मध्यराविभवाः खके । इष्टनाडोहता भुक्तिः पथ्या वर्णं गतैष्ययोः ॥ ५२ ॥ चक्रिणः फणिपाः पञ्चात्प्राग्यायी व्योमगः खकः ॥५३॥ इति थोसोमसिद्दान्ते चतुर्थे शौनकमत्रे मध्यमा धिकारः प्रथमः ॥ भचक्रात् पखवत्यंशाः १६ समभूया च सैव हि । ग्रण्डपाण्डिज्या तहलाभिषा ॥ १ ॥