पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः | d गार्ग्यश्लोकः । अथ माहेश्वरासुख्यो*** बह्मणोऽधुना (१) | सप्तमस्य मनोर्याता द्वापरान्ते गजाम्विनः २८ ॥ ३५ ॥ खचतुष्कभुजङ्गाष्टशररन्ध्रनिशाकरा: १६५८८०००० । सृष्टेरतोताः स्वर्याब्दा वर्तमानात् कलेरथ ॥ ३६॥ मासीलताब्दाश्चैवाद्यैर्गतमा सैर्युताः पृथक् । अधिमासहताः सूर्यमालव्याधिमासकैः ॥ ३७॥ युक्ता दिनीकता युक्तास्तिथिभिर्निहताः पृथक् । चया है चन्द्रमासाप्ता विशोध्यावमवासराः ॥ ३८ ॥ सावनो युगणः सूर्यादित्यं योऽसौ नगैर्हृतः । सूर्याद्यो वासराधीशो लङ्कायामई रात्रिकः ॥ ३८॥ सिद्धपुयी तु मध्याले यमकोव्यामिनोदये | वारप्रवृत्तिः सन्ध्यायां रोमकायामिति स्थितिः ॥ ४० ॥ राज्यईपरतो वाच्या प्रवृत्तिः पर्वदेशजा | लङ्कायामन्यया पश्चात्तद्देशान्तरकालतः ॥ ४१ ॥ वारप्रहत्तेर्घटिका द्विघ्न्यो २ वाण ५ हृताः क्रमात् । पञ्चभिः खखदिनपात् चेपा वारादिभिः स्मृताः ॥४२॥ प्राकृपञ्चद्धृतशेपार्द्ध कालहोरेति नाडिकाः । युगण स्त्रिंशता पड्मपच्या द्विविहते फले ॥ ४३ ॥ सैके सप्ताविशेषे ते मासवर्षपती क्रमात् । (१) अथ माहेश्वरःमुण्य दिवसे ब्रह्मणोऽधुना | इति पाठ: साधुः 1