पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमसिदाने | भानामष्टाक्षिसर्पाद्रिविविद्यष्ट गरेन्दवः १५८२२३७८२८ ॥ प्राग्यायिभगणोनास्ते युगे तस्योदयः स्मृतः ॥ २७ ॥ शशिमासा भवन्त्येव सूर्येन्दुभगणान्तरम् । चान्द्राः खाष्टखखत्र्योमखखाग्निव्योमपट्धराः १६०३०००००८० ॥ २८ ॥ पडूह्निविडताशाङ्क तिथयश्चा१५६३३३द्धिमासकाः । तिथिक्षया यमार्थाचिद्यष्टव्योमगराम्विनः २५०८२२५२ ॥ २६॥ { सहस्रगुणितं कल्पे तमगे (१) यत्प्रकीर्तितम् । सूर्यमन्दस्य भगणाः कल्पे सप्ताष्टवह्नयः ३८७ ॥ ३०॥ कौजण्याव्धिनभोनेवा २०४ वौधास्याटर्तुः३६८ जीवस्य खखरन्धाणि ८०० शौस्यार्थगुणेषवः ५३५ ॥ ३१ ॥ { गोग्नयः ३६ शनि मन्दस्य पातानामथ कीर्त्यते । कौजस्य मनुनेवाणि २१४ बौधस्याष्टाष्टसागराः ४८८ ॥ ३२ ॥ जीवस्य कृतशैलेन्दु १७४ शौकस्य विनभोनव ६०३ शनिपातस्य भगणाः कल्पे यमरसर्तवः ६६२ ॥ ३३॥ कल्पादौ खखवेदाद्रिकतै ४७४०० र्यद्दिव्यहायनैः । सृज्यते विधिना विश्वं तदेयादव्दसञ्चयात् ॥ ३४ ॥ (१) तनु इति पाठसाधु । ·