पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः । तत्त्रिंगता भवेद्रागिर्भगणो द्वादशैव ते ॥ १८ ॥ प्राक्चरास्ते ग्रहास्तुङ्गाः पाताः प्रत्यक्चराः स्मृताः । प्रत्यचभगणस्तेषां पौष्णान्ते भगणस्तथा ॥ २०॥ कुजार्किगुरुशीघ्राणां सूर्यज्ञोशनसां युगे । पूर्णाम्बरनभोव्योमरद वेदा ४३२०००० भसञ्च- याः ॥ २१ ॥ रसाद्रिसुरवाणाट्रिशैलार्था. ५७७५३३७६ शीतगोस्तथा । दन्ताष्टरसनन्दाक्षिनयनानि २२१६८२२ कुजस्य च ॥ २२ ॥ नशीघ्रस्य नभस्तर्क वागव्यङ्गनगेन्दवः १७१३७०६० । बृहस्पतेः खदखाश्विवेदपड्वतयस्तथा ३६४२२० ।। २३ ॥ शकीय तर्काविहगलतिनभोऽट्रयः ७०२२३७६। शनेर्भुजङ्गपट्‌मञ्चतर्काविसतरश्मयः १४६५६८ ॥२४॥ इन्द्रञ्चस विकृत्यष्टभुजङ्गभपयोधयः ४८८२०३ । नागाग्नियमदृग्वह्निहस्ताः २३२२३८ पातस्य शीत- गोः ॥ २५ ॥ भूसावनदिनार्कस्य उदयादुदयास्तथा । अष्टनेवाष्टशैलेन्दुगोशैलाट्रिशरेन्दवः १५७७६१७८२८ ॥ २६ ॥