पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमसिद्धान्ते । P तथा द्वादशभिर्मासैर्दिननाडो विनाडिकाः ॥ ८ ॥ पष्टिर्मधुवसन्ताद्यैर्वत्सरास्तु ऋदर्भवेत् (१) | सुरासुराणां तद्दिश्यमहोरात्रं विपर्ययात् ॥ १० ॥ तस्पष्टिः पङ्गुणा दिव्यं वर्षमासुरमेव च । चतुस्विद्येकगुणितं पूर्वोक्तं दिव्यसंख्यया ॥ ११ ॥ द्वादशाब्दसहस्रं तु युगवर्पमितिः क्रमात् । शतं तादृक्समं तेषामादौ सन्ध्याभिधीयते ॥ १५ ॥ सन्ध्यांशास्ते च तत्पूर्वापरधर्मे प्रवृत्तयः । सन्ध्यासन्ध्यांशसहितं विज्ञेयं तञ्चतुर्युगम् ॥ १३ ॥ कृतादीनां व्यवस्थेयं धर्मपाव्यवस्थया । चतुर्युगानां सैका स्यात् सप्तति७१र्मनुसम्भवः ॥ १४ ॥ सन्वोकतमितस्यान्ते धावीपिण्डजललवः | ससन्धयस्ते मनवः कल्पे ज्ञेयाचतुर्दश ॥ १५ ॥ कृतप्रमाणः कल्पादौ सन्धिः पञ्चदश स्मृतः । इत्यं युगसहस्त्रेण भूतसंहारकारकः ॥ १६ ॥ कल्पो ब्राह्ममहः प्रोक्तं शर्वरो तस्य तावती । परमायुः शतं तस्य तयाहोरावसंख्यया ॥ १७ ॥ सर्वेषामेव जीवानां शतमेवायुरुच्यते । तत्तच्छ्रासप्राणकालस्तमशेषविनिर्णयः ॥ १८ ॥ विकलानां कला पथ्या ततृपच्या भाग उच्यते । {{) बृद्भिर्मधुसन्तारैउसकर्भिवेत् || एतादृश पाठ साधु | b