पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ ब्रह्मसिद्धान्ते - - नान्यजोत्क्रमना कार्या नतासो: सत्रिभग्रहात् । वेदास्तु प्रवदन्त्येवं नतकालापवादतः ॥ ८३ ॥ इति ब्रह्मसिद्धान्ते मोऽध्याय । छेदद्यकेन विना छेदाः सुस्फुटा उपरागयोः | न जायते यतस्तस्माच्छेदकज्ञानमुच्यते ॥ १ ॥ समभूदिङ् मध्यविन्दोः प्लेन च । मानैक्यार्धेन वृत्तानां ग्राह्यार्धेन त्र्यं लिखेत् ॥ २ ॥ सम्मध्यमं समासाख्यं वहिष्कं वलनास्थयम् | ग्राह्यमण्डलमध्यस्थं दिशः प्रागेव साधिताः ॥ ३ ॥ यत्माच्या वलनं देयं तद्यथा दिशमेव हि । पश्चात् तदिपर्यस्त वस्तनं प्राक् प्रसिद्धये ॥ ४ ॥ आद्यन्यमध्यवल नै त्रिभिरेयाखिलं भवेत् । निमोलनोन्मीलनाभ्यां न किञ्चिदमि नारदं ॥ ५ ॥ विमायें यतचन्द्र परस्मादविसृज्य तत् प्राङ्मुखं मध्यवलनं तहियैकता यदि | भेदे पश्चान्मुखं देय मिन्दोर्भानोविपर्ययात् । सव्यापसव्यमार्गीम्यां तथा तन्नासदर्शनात् ॥ ७॥ तिस्रो रेखामध्यविन्दु प्रापयेदलनत्रयात् | सत्यमासमयुक्तिम्यां विद्वेषौ ग्रासमौधिकौ ॥ ८ ॥ वनमाभिमुख विन्दो, सविक्षेपं च मध्यगम् | ॥