पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः । विन्यस्तं विलिखेसामं त्रिपत्रितयायगम् ॥ ८ ॥ इच्छन्नोनमानैक्य दलसंमितयाऽऽस्पदम् | शलाकया मध्यबिन्दोर्ज्ञात्वा चापे ततो लिखेत् ॥ १० ॥ ग्राहकार्धेन तद्विव्यं स्थानं चेतृ स्पर्शमोचयोः । निमौलनोन्मीलनयोर्विन्द्याग्रहण मौष्ठितम् ॥ ११ ॥ अध्वान्तत्वादिषोः सूर्यग्रहणं कृप्णमेव तत् । ध्वान्तं छादक मिन्दोर्य द्विशेषोऽयं विवोस्ततः ॥ १२ ॥ धूम्रं कृष्णं कमात् कृष्णं कृष्णं ताम्वं विनिर्दिशेत् । किञ्चिदूनाधिकैः पाश्च॑ कपिलमेव तत् ॥ १३ ॥ नदेयं यस्य कस्यापि रहस्यं शास्त्रमुत्तमम् । अर्थलुभाय मूर्खाय साहङ्काराय पापिने ॥ १४ ॥ गुरुभक्तिविहीनाय पुत्रग्यापि वदेन हि । एतद्देयं सुशिष्याय मुने वत्सरवासिने ॥ १५ ॥ इति श्रीमाकस्य संहिताया ब्रह्मनारसवादे बासिदान्ते दितीये प्रत्येष्ठोऽध्याय || समाप्तोऽयं ग्रन्थः |