पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ञ्चमोऽध्यायः । हो गत्यन्तर कोटि: कुमध्येऽष्टममचनम् | तदर्कग्रह मध्य स्थित्यर्ध स्फुटं मुने ॥ ७३ ॥ स्फुटस्थित्य संभक्तं क्षेपो वाहुः श्रवस्ततः । ग्रासं तात्कालिकं प्रोज्य मानैक्यात् ततोऽन्यथा ॥७४॥ इष्टग्रहणकाल स्यादग्रामे स्वर्ग मोक्षयोः । तत्र काल. स्फुटो ग्राह्यो ग्रास उम्मीलनं तथा ॥ ७५ ॥ यतीर्घेऽतविधिः कल्प्यो मध्याद्वात् तत ऊर्ध्वग । याम्योत्तर मुनिश्रेष्ठ लम्बनं तद्ग्रहान्तरम् ॥ ६ ॥ नतोकमज्या ज्यानी त्रिज्याप्ता क्रमकार्मुकम् । वलनं तद्भवेत् प्रत्यक्कपाले दक्षिणं हि तत् ॥ ७७॥ उत्तराभिमुखो याति तस्मिन् प्रतिपदं ग्रहः । प्राचीमध्यं ततं स्थानं याम्य प्रत्यहमादिशेत् ॥ ७८ ॥ उत्तरं वलनं प्राच्या वेलावलनमेव तत् । ग्रांचं क्रान्तिचतुर्विंशमध्यं वलनमापनम् ॥ ७६ ॥ यहेलावलनं प्राच्या उत्तरोत्तरतो ग्रह । उदेति मकारादौ तत् प्राक् पश्चात् स्वर्णमन्त्र तत् ॥८०॥ धन्यहोदेति कर्क्यादावन्यादावत्र तत्र तत् । इति निष्पन्नवलनं पारमार्थिकमुच्यते ॥ ८१ ॥ तत् क्रमज्या त्रिभच्या चैद्गोधयोर्वलनाङ्गुलम् । सप्तत्या साहुलं वा स्वादत्यल्पं यत् तदन्तरम् ॥ ८२ ॥ १०