पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धान्ते - या हिम्वै कदेशेन तावदेव भवेत् तदा ॥ ६२ ॥ विमर्ट्ग्रहणं तावत्कालो वैमर्दिकः स्मृतः । चन्द्रविम्बाधिक सूर्यविम्वमध्ये न कर्वुरम् ॥ ६३ ॥ तवैतत् कणाकारं कणग्रहणे मुने । तन कङ्क्षणकालः स्यादसौ वैमार्दिकस्तु यः ॥ ६४ ॥ स्थितिकालो भवेत् तावान् यावत् तिष्ठत्युपलवः । कर्णमानै क्यमानान्तरार्धक्षेपो भुजः स्वः ॥ ६५ ॥ न्या पूर्वापरा कोटिर्गत्यन्तरसमा यदि । स्थित्यधं च विमदर्धेि कृतात् स्याटनाडिकाः ॥ ६६ ॥ कङ्क्षणार्धे विमर्दा कङ्कणग्रहणे भवेत् । ग्रासो मोघो विमदीर्घे नोमयुक्तः स एव सः ॥ ६७ ॥ निमोलनोन्मीलनाख्यं कङ्क्षणार्धेन तत् तथा । महुर्मुहुः कृताः सर्वे स्फुटाः सन्तु तदा मुने ॥ ६८ ॥ यसकृल्लम्वनं सूर्यग्रहणेऽन्ये सकृत् तथा । 1 मध्यस्पदन्तरं वा स्थित्यर्धादि स्फुटं खकम् ॥ ६८ | स्थित्यादौ तु धनं वा स्यात् खमध्यहरिजान्तरम् । मध्याधिकोमे क्षितिजखमध्यदिशि लम्बने ॥ ७० ॥ स्थित्यर्धादावणं तवेदन्यथा हरिजान्तरम् । धनं कपालभेदेऽपि लम्बनैक्यं भवेन्मुने ॥ ७१ ॥ इत्यं स्कुटं वा स्थित्यधं विमधिं व नारद | स्थित्यधं लम्वनं चापि युगपञ्चासकृत् स्फुटम् ॥ ७२ ॥