पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो पितृभुक्तिविहीनानामवँ वा सर्वलम्वनम् । स्थिरोकता: हग्मतिज्या सप्ताष्टाङ्हताऽपि वा ॥ ५२ ॥ थच्छेदार्थमाच्छेद खाष्टमेन स्थिरीशंतम् । योदयज्याप्रभवो विना वाहुल्या मुने ॥ ५३ ॥ मेपलग्नान्तर क्षेत्रज्यातो वा व्येकतः परम् । वर्गयोरुक्तहक्क्षेप एष मार्गः सदा न संत् ॥ ५४ ॥ कथित् सन्नपि तत्रैतन्न क्वचिद्राऽमि सन् किल । हकपत्रिभजा चेत् स्यान्मध्यमुक्त्यन्तरस्य च ॥ ५५ ॥ ( अर्क विध्वोः पञ्चदश नतिर्वा चिकृतिर्मुने । दृक्तेपसप्तत्यंशो वाऽवनतिर्ग्रहणं ततः ॥ ५६ ॥ नतिरल्यान्तरावान्त्यमार्गाभ्यां न हि दोपदा | दृश्यते द्वादशांभोऽपि स स्वच्छाग्रह एव हि ॥ ५७ ॥ इन्दोर्लिप्तात्रयं वार्कस्योप्या खाद्गतिरत्र न । ग्रहणं नामभेदो हि दुर्लेख्यमपि पुण्यदम् ॥ ५८॥

सेनान्तराल्पकग्रासो ग्राह्यं चेन समो यदि |

19.

1 सर्वग्रासोऽपि तिग्मांशोः व चिद्देशान्तरं सुत ॥ ५६ ॥ अन्तरसद्भावात् स्पर्शमानोऽपि नास्ति हि पर्वाधिपतिसंख्यास पातालग्रहणं हि तत् ॥ ६ ॥ स्नानादिषु तु न ग्राह्यं शुभेषु ग्रहयुद्धवत् । ग्रहणं ग्रहयुद्धं वा. सत्तदहिफलप्रदम् ॥ ६१॥... छन्नं ग्राह्याधिकं चान्त्याहिमर्दग्रहणं च तत् । "<