पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धाने- इक्कर्मणा द्वे च कृते व्यर्के भासति ताशे ॥ ४२ ॥ उधावनतेर्भावोऽखण्डत्वाच्च यथा तथा । मध्यमा मध्यलग्नस्य नतज्याहर्दलेऽर्कवत् ॥ ४२ ॥ घरसंस्कृतलग्नज्या लम्ज्या चेद्भवत्यपि | अन्त्यक्रमज्योदयज्या त्रिज्या चेन्मध्यमौर्विका ॥ ४३ ॥ कोटिनी वोदयज्या स्यादित्यूह्यं कोटिजास्फुटम् । मध्यज्या कर्णना दोर्ज्यादृक्क्षेपो दक्षिणोत्तरः ॥ ४४ ॥ अन्यस्य दिमध्यजीवायुज्या विक्षेपवर्गयोः । विक्षेपो दृग्गतिर्मूलं शहरियपि चाच्यते ॥ ४५ ॥ नतांशरफुटदी. कोटिजोवे हवा चेपहरगती । छेदः शङ्कहृते कुज्या इतिछेट्समा यदि ॥ ४६॥ मध्यलग्नात्यदेज्य कोटिलम्वननाडिका: । महत्त्वात् प्राग्गते रिन्दुर्दशान्तात् प्राक्त मेऽशुना ॥४७॥ प्राकपालेऽन्यथा पश्चात् तथा स्याद्युतिरप्युत । लम्वनं पर्वतः शोध्यं प्राक्कपालेऽन्यथा परे ॥ ४८ ॥ शकलम्वनं यावदिः सिहं सकलं समम् । रवीन्दोर्लस्वनं चेति हरिजं चेति भास्करः ॥ ४५ ॥ वारयामास शब्दाभ्यामन्ययोगेषु लम्बनम् । अग्रस्तोऽक विमुक्तो वा दिवा नक्तं च कालयोः ॥५०॥ व्यते क्षात्रयं दृश्यः पापिभिः सन्तमा इव | : स्थिरोकतं तहरिज लम्बनं खाटमान्वितम् ॥ ५१. ॥ ★ 6