पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्याय | ७३ अर्कग्र होऽष्टांशकतट्ट यंगानाषिकः स तु ॥ ३१ ॥ सर्वत्र सोसग्रहणं सोममेव हि दृश्यते | उभयोरन्तराभावाद्याधानान्तरं गशी ॥ ३२ ॥ घेमो यदा तत्समः स्यात् तैनोद्देश्य उपक्षवः | पूर्वापरान्तराभावाभावो लम्बनस्य च ॥ ३३ ॥ पर्वप्रतिपदोरेव ग्रासमोक्षौ विधोर्मुने । न हि लम्बन हेतुः स्यादेव याम्योत्तरान्तरम् ॥ ३४ ॥ तम्मिन् सति त्रिपादस्योऽप्युपरागोऽस्ति तद्दिने | तावत्कालस्तु याम्योदगन्या तत्त्वात् प्रसिद्ध्यति ॥३५॥ वदन्त रेग्य नासीतेः सम्भवाद्भास्करग्रहे | मेन्दु क्षेपयुतोना दिक् तुल्यभेदे ग्रहान्तरम् ॥ ३६॥ साक्षाचोदङ्मध्यलग्ने क्रान्त्योः साम्येन सम्भवः । पूर्वापरान्तराभावान्मध्याहे माऽस्तु लम्वनम् ॥ ३७ ॥ अस्त्यन्य तु पूर्वाह्न ग्राममोचौ तु दर्शगौ । प्रतिपद्यपरातु तयाऽलो वा तदा क्वचित् ॥ ३८ ॥ अर्केन्द्रोरतिदूरत्वात् समीपत्वादिदं भवेत् | हकर्मणैव तत्सिहो मध्यग्रहणसङ्गतौ ( १ ) ॥ ३८ ॥ लम्वनावनतो न तासपि सत्यन्त रहये । इष्टलम्बनमन्यत्र यदौष्टाऽवनतिर्भवेत् ॥ ४० ॥ हक्कर्म च तथा विप्र प्रत्यक्षं च ततस्तथा । (१) महम