पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ ब्रह्मसिद्धान्ते -- छाइकौ राहुकेतू तावन्योन्यस्यार्धचक्रमौ । एवं यद्युक्तदोपेऽपि नेति चेत् तद्दृहन्मुने ॥ २१ ॥ तथा चेच्छुक्लरुणान्तादुपरागस्तदाऽन्वथा । न चेट् द्दिरिन्दार्मासं प्रत्यर्कस्य प्रतिवत्सरम् ॥ २२ ॥ यौवा एत्र राजः स्यान्न ग्राह्यस्तस्य भार्धगः । एकैक ग्रहां मासं प्रतिवर्षं प्रतीति च ॥ २३ ॥ ये वटवल्मोकलचेऽङ्क बालिश: फयी । तइल्मी कस्थितो नाति कल्प्यो नार्कग्र होऽस्ति चेत् ॥२४॥ किं न स्याद्ग्रहणं शश्वत् कुतस्तत्र समं सदा । ग्रहणान्तरकालानां वैषम्ये किन्तु कारणम् ॥ २५ ॥ बहुप्रलापास्तेनोक्तास्तम्माहेद विरोधिनः । निमित्तकारणं राडईयो रेवोपरागयोः ॥ २६ ॥ विक्षिप्त फणिना चन्द्र सूर्यनाच्छाइयेदय | भेघः स्वयंवा भूच्छायां प्रविशेद्ग्रहणं भवेत् ॥ २७ ॥ शोघ्रमी शशी सूर्ये छायापश्चिमतोऽपि वा। प्रागत्यतीत्य तत्पश्चायगा भास्करस्य च ॥ २८ ॥ प्रामोक्षः शीतगोस्तुप्रापणं प्रत्यमेव हि अह्मेन्दुगक्रयशवरया नियमाः क्रमात् ॥ २६ ॥ फयोनभगणैक्याडि निमित्तग्रहयाधिपाः । समलिप्तौ यदाच्छादाच्छादको तच चेहुजः ॥ ३० ॥ विक्षेपजनको रास्यर्धनः सोमग्रहस्ता |