पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः । ७ १ तदुद्दिष्टाविमौ शब्दावुद क्स्यो दक्षिणाथितः ॥ ११ ॥ चोतिमान् वित्रच वेयधू रुचदर्शनः । दुर्बलञ्चापि योऽगा. सावस्थूलस्त्वयमन्यथा ॥ १२ ॥ न पीडितश्च (१) स्थूलोऽणर्यहदृष्टष्टान्तवाचिकौ । इमौ गब्दौ वृथा स्यातामुक्यो दक्षिणाश्रितः ॥ १३ ॥ ताविमावेव याम्यादिस्यूला ख्यत्वं वृघोदितम् | याम्येऽपि युक्त वास्मात् स्थानादिवलमत्र चेत् ॥ १४ ॥ 'धन्यत्र नैतदित्याज्ञा वैकृतात् तत् समीरितम् | स्थानादिवलभिन्नाऽत्र व्यर्था नैकाऽपि भा स्मृता ॥ १५॥ प्रष्ण त्रयेऽप्येवासुमिन् स्थितौ सूक्ष्मफलं स्मृतम् | समागमेऽपि सव्ये वा खल्यौ द्वावपि वेषधू ॥ १६ ॥ खोतंकटौ विग्रही डावातौ यदि समागमौ । उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयो ॥ १७॥ जगतः कल्पनैवेयं भावाभावाय केवलम् । अन्योन्यमपि दूरस्थाः कथं युद्धं प्रकुर्वते ॥ १८ ॥ छादकोऽस्थिताद्य उपरस्थः शशी रवेः । छादक छादिका राजो भूछाया मुनिसत्तम ॥ १८ ॥ यद्येवं प्रतिशुक्लान्तं स्थाद्दमें प्रत्युपल्लवः । सम्भवावितुल्येन्दर्भूछायातुल्यशीतगोः ॥ २० ॥