पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+

७० ब्रद्यिद्.ते--

समागमो वा युं वा भौमादीनां परस्छर्म्‌ 1 मो मार्धोति सुनिखेह चद्दरैव समपगसः५९॥ समलिष्टौ यदा स्थातां टक्कर्माणौ सुध. समौ 1 तदा तदन्तर त्तमे मानैकयार्धसमे सत्ति ॥ २ ॥ 'अन्योन्यस्यर्भमानत्वाटुद्धेख युदमेव तत्‌ ।

श्न मेदः खसुच्येत चापसव्यं तथाऽधिक्ते ॥ ३ ध यासद्‌ पार्मेन्टना व्यप्र ठ णग्यधेनयोः । आब्र्यपण्ड कपपल तरखच्य॑भे तद्‌ ग्रहःन्तरे ॥४॥ र्िसंमीलनादशुविसदहो यद्िमांशुमान्‌ 1 समागम्श्चेत्‌ प्रस्यातस्ताराविर््समागमः।॥ ५॥ श्रिज्यांणाहूुलपण्वग्रे तिर्यदुयध्यां काट गुलम्‌ । श्रलावां स्यापयेन्मध्ये दण्डमूले च पश्यता ॥ &॥ सभेदयोगद्श्यौ तौ दौ गलाकाग्रयोः खगौ । मनपृ्ये यद्धा्णं चाच्येबं योगं प्रसाधयेत्‌ ॥ ७ ॥ हपेऽत्यच्प॑गक्ते यस्या याभ्यः क्तेपेदःशव दयात्‌ ! मवेदभ्यधिको भिन्दाद्रोदिस्यागकटं हहि सः॥ ८॥ नाणरेकषाऽपसव्ये चेन्नापसव्यं तदिष्यते ।

तथा समागनेऽगुचेदे कोऽसावसमागमस्‌ 1 € ॥ अस्यूलपवनप दौ चेदुदक्स्यो दन्तिपस्सितः । स्ूलागुप्रवमप्रष्णेऽपौसेवार्धननयं स्डूतस्‌ ॥ १० ॥ समयेऽदोत्यपियब्देन सौस्येऽपी इ च कोत्तितमू }