पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । मध्येऽक्षं नमनं तथा । गोमयेनलनिःस्त्रावं लम्बसूत्रं मानं पथ्यङ्कं च समान्तरम् ॥ ११३ ॥ रक्ततत्वादिना यावन्नाडौषट्यान्तरेति यत् | ततो निरन्ध्रे ह्यष्टाखान पुग्येचोपकज्जलैः ॥ ११४ ॥ अमले मासि वा कुण्डे पलानां दशभिः कृतम्। ताम्रपात्रमधद्रं चतुरङ्गुलमुच्यते ॥ ११५ ॥ हेममाषचतुष्के ग्राइनाननविस्तृतौ । दाङ्गुलकसुर सेधे पष्टिर्मात्यहर्निशम् ॥ ११६ ॥ तत् पात्रं यागपि वा यदी तञ्च यताम् । कपालयन्वेगानेन कालो ज्ञेयः स्फटेन च ॥ ११७ ॥ देवदारुः शिवतरुः खदिरो रक्तचन्दनः । पड्कथं खच्छनिम्बाद्या ग्राह्या यज्ञीयभूरुहाः ॥ ११८॥ एवं एस्तोच्छितः शङ्करधोहस्तनिखातगः । उत्श्चक्षुषा कल्प्यो हादशाङ्गुलवानिति ॥ ११६ ॥ पश्येन स्थित योऽयं तद दर्पणे सुखम् । दिया निरूप्यो भाको निम्म्यौ चक्षुषः सुखम् ॥१५ • ॥ ताटक शकुदयं ग्राह्यं यथा दिग्भ्रमणस्थितम् । याह्यान्तरक्षेपमध्यमागमानां विवेचनैः ॥ १२१ ॥ इति ते कथितं विम तथाऽन्चत् तस्याः ऋणु ॥ १२२ ॥ इतन्य |