पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धाने- अन्यत्र तूक मज्याभिराधिक्याटुभयं तथा ॥ १०२ ॥ शङ्कोस्लज्यांशाङ्गु लैस्तु वृत्ते क्रान्त्या यथोदितम् । उदयास्तमनस्यानं मध्यं ज्ञात्वा नतांशकै ॥ १०३ ॥ तचाप दिननाडं चशैर्दिङ्ममध्ये न प्रभापदम् । . | > विभज्य वा कालबोघः काल खण्डं प्रकरुप्य वा ॥ १०४ ॥ निधाय प्राकृपश्चाच्छहोर्मध्याहभागगे 'कोटिज्यांशाङ्ग लोत्सेधं मध्यं शोकपर्यापि ॥ १०५॥ ब्रह्माण्ड मध्यं सूच्यग्रे शकग्रं नाडिकांशतः 1 शङ्कयाञ्च प्रभामार्गस्पृक सूत्रैः कालवेदनम् ॥ १०६ # गोलार्धमध्ये व्यासार्धषध्या या कालवेदनम् । क्रान्त्या मध्यनतेन प्रत्ययमत्राङ्गनं सुखम् ॥ १७ ॥ धनुर्वेद्यं विधिः कल्पो नतदिग्युपमस्तकम् | घरारन्ध्रे मध्यमानं प्रोतयेन्त्र च मध्यतः ॥ १८ ॥ लम्बसूत्रेण चक्रस्य क्रमार्ज्ञायते कचित् | समाङ्कः काल विज्ञानं मासं प्रत्यनुपाततः ॥ १८ ॥ चेष्टानुमतिनाडीनां पद्म निश्वासतो यदि | कुजो मयूरो वा स्याता कि तत. शामलोयौ ॥ ११० ॥ नरं कपिं मयूर वा स्यूजवे मुने । करणीदनं पूर्णजलं पृष्ठच्छिद्रं प्रकल्पयेत् ॥ १११ ॥ न्यस्तं तोये च तत् काष्ठं तं बद्ध्वा वदनाद्द्बहिः । गायत्येवानं काल चित्रेयानेन गम्यते ॥ ११२ ॥ / ,