पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्याय । ६७ तहि॒िभुवं प्रसार्थ माग्विन्दुशुद्धं हि मि क्षिपेत् ॥ १२ ॥ तत्र पूर्वोपरा रेखा तम्माध्याद् दक्षिणोत्तरा | सममण्ड नमेतमा नात्येन मुनिसत्तम ॥ १३ ॥ हिग्य लादिको मध्यच्छायात्तदल यदि । 3 अग्र ज्ञानेन चैव स्थाच्छड कुचेदुन्नतं किस ॥ १४ ॥ कालस्तु पञ्चोना नाड्य स्तन्मध्यस्तत्व लिप्तिका | नाम्येति क्रान्तिरेकान्हे मध्यागा कलयाऽपि वा ॥ १५ ॥ अतोऽग्राद्गुलकं वा इचङ्गुल न हि सिद्धयति । देशाच सुस्फुटा एव भवन्ति मुनिसत्तम ॥ ६ ॥ चतुरस्त्रं यात्रदिष्ट तत्कर्णार्धशलाकया | कोणं वाऽपि गलाकाम्या तात्रत्तीभ्या दिगन्तत ॥ ६७ ॥ यहा विस्तरसूत्राग्रदिशोर्मध्य विदिश्यपि | निचिष्य चतुरखं तु वंशे तु स्थापनादिपु ॥ १८ ॥ सत्यूनतेऽर्धनाडयूने दुर्दशा स्थात् प्रभा मुने । दुर्दशाया यथाकाया विन्यस्येत् सद्ययादिशम् ॥ २८ ॥ घाममननयस्याग्रे छायामर्गे मुनीश्वर | ध्यासख्या चच्चतुर्विंशत्यधिका नतसम्भवा ॥ १०० ॥ तहाधिको क्रमज्या त्रिज्यान्विता हि नतीक्रमा । घरक्रमज्या सत्रिज्या भवेदन्त्या तत सुत ॥ १०१ ॥ त्रिज्याधिकक्रमधनु रेवमुक्तं समासत (१) । (२) त्रिविककमधनुरत निभेण युत धन् । वि – ११३ २ १३ |