पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्वान्ते - कोणच्छायाकृतिदलात् पौवा त्रिज्यया हतम् । कोणात् कर्णहृते क्रान्तिज्यातछाया तथा रविः ॥ ८२॥ क्रान्तिज्येष्टायाङ्ग लावा भाकर्णाभ्यां समाध्वनि। भुजङ्गलं भुजछाया वे कोटिला विधः ॥ ८३॥ शङ्कपूर्वापरा रेप्वा तथाऽन्या मध्यमायजा । [[अह्निः ममोकृतस्थाने कल्पना हादशाहु लम् ॥ ८४ | व्यासाघीङ्गुलमुसेघ: पडंगव्यासमेव च । छायामध्यमलाकाभ्यां छायाग्रज्ञानदुर्बलः ॥ ८५ ॥ मध्ये तन्नतशिखरं नखाद्रि७२० व्यङ्कलोचितम् । सागुलेनैव सर्वचाचाग लजानकारणम् ॥ ८ ॥ सूचग्रेणष्टकत्तस्य प्रोतैनाङ्कितमध्यगम् । स्थापयेत् प्रान्ततछायां शङ्कोर्यत् तदमध्यतः ॥ ८७४ छायाग्रं यत्र भूहत्ते पूर्वाह्णे प्रत्यमेव तत् । 7 tt मध्यात् तथाऽपर | हेर्के दिशि शङ्कं पिधाय च ॥ ८८ ॥ प्राचीं निर्दिग्य भाग्रेण व्यस्तं वाडं प्रभायत: 1 कोटी यंघा संप्रसार्य दो. कोयोर्भार्गगां तथा ॥ ८ ॥ 'रेखां प्राच्चपरां कुर्याहुनज्ञाने फलं यदि । ततस्तयायोयम्यगेऽर्के वर्धते बाहुबत्तरा ॥ १० ॥ प्राचीति वै नायतेऽर्के ततस्तत उदग्गते । भुजस्ततो दक्षिणग्रप्रभा प्राच्यग्रदिग्गता ॥ ११ ॥ अग्रान्तरं तव्याग्विन्दोर्यन्मुखोऽर्कस्तदाचरेत् । - ★