पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्याय । ६७ तद्दिमुखं प्रसार्य माविन्दुशुद्धं हि मि चियेत् ॥ १२ ॥ तत्र पूर्वापरा रेखा तन्माध्वाद् दक्षिणोत्तरा । समगण्ड नमे तस्मात्मत्स्येन मुनिसत्तम ॥ १३ ॥ विश्य लादिको मध्यच्छायाहत्तदल यदि | अग्रासनेन चैवं स्याच्छकुञ्चेटुन्नतं किल ॥ १४ ॥ कालस्तु पञ्चोना नाड्य स्तन्मध्यस्तयलिशिका. नाम्येति क्रान्तिरेकाहे मध्याहा कल्याऽपि वा ॥ ५॥ अतोऽग्राङ्गुलमेकं वा इचङ्गुल नहि सिद्धयति । देशाव सुस्फुटा एव भवन्ति मुनिसत्तम ॥ १६ ॥ चतुरस्त्रं यावदिष्ट तत्कर्णार्धशलाकया | FY कोणं वाऽपि शलाकाभ्या तानतीभ्यां दिगन्तत ॥ १७ ॥ यहा विस्तरसूवाग्रदिशोर्मध्य विदिश्यपि | निचिष्य चतुरखं तु वंशे तु स्थापनादिषु ॥ ८ ॥ सत्यूनतेऽर्घनाडयूने दुर्दशा स्यात् प्रभा मुने । दुर्दशाया यथाकाया विन्यस्येत् सद्ययादिगम् ॥ २८ ॥ घापनत्रयस्याग्रे छायामर्गो मुनीश्वर | व्यासख्या चञ्चतुर्विंशाधिका नतसम्भवा ॥ १०० ॥ तहाधिको क्रमज्या त्रिज्यान्पिता हि नतीक्रमा | चरक्रमज्या सत्रिज्या भवेदन्त्या तत सुत ॥ १०१ ॥ निज्याधिकक्रम धनु रेवमुक्त समासत (१) । (१) ि