पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्वान्ते - कोणच्छायाकृतिदलात् पद वा त्रिज्यया हतम् । कोणात् कर्णहृते क्रान्तिश्यातछाया तथा रविः ॥ ८२ ॥ क्रान्तिज्येष्टायाङ्ग लावा भाकर्णाभ्या समाध्वनि | भुजाङ्गुलं भुजाया वर्गा कोटिरूला विधः ॥ ८३ ॥ शङ्कपूर्वापरा रेष्वा तथाऽन्या मध्यमरस्यना । अहिः ममीकृतस्थाने कल्पना हादशाङ्गलम् ॥ ८४ ॥ व्यासाघोङ्गुलमुत्सेधः पशव्यास मेव च । छायामध्यमलाकाभ्यां छायाग्रज्ञानदुर्वलः ॥ ८५ ॥ मध्ये तृन्नतशिखरं नखाट्रि७२० व्यनुलोचितम् । सागुलेनैव सर्वचाचालज्ञानकारणम् ॥ ८६ ॥ सूयग्रेणष्टकृत्तस्य प्रोतनाङ्किसमध्यगम् | स्थापयेत् प्रान्ततछायां शोर्यत् तदमध्यतः ॥ ८७४ छायाग्रं यत्र भूहत्ते पूर्वाह्न प्रत्यगेव तत् । मध्यात् तथाऽपराडकें दिशि शङ्खं पिधाय च ॥ ८८ ॥ प्राचीं निर्दिय भाग्रेण व्यस्तं वा प्रभाग्रत. 1 कोटी यथार्हे संप्रसार्य दो कोद्योमर्गगां तथा ॥ ८ ॥ रेखा प्राच्यपरा कुर्याहुजज्ञाने फलं यदि । ततस्तयायोर्यास्य गेऽर्के वर्धते बाहुरुत्तरा ॥ १० ॥ प्राचीति वै नायतेऽकें ततस्तत उदग्गते । भुजस्ततो दक्षिणग्रप्रभा प्राच्यग्रदिग्गता ॥ ११ ॥ ग्रान्तरं तयाग्विन्दोर्यन्मुखोऽर्कस्तदाचरेत् । 1